Prathamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रथमोऽधिकारः

Mahāyānasūtrālaṃkāraḥ (kārikā only)



||om||

namaḥ sarvabuddhabodhisatvebhyaḥ



prathamo'dhikāraḥ



arthajño'rthavibhāvanāṃ prakurute vācā padaiścāmalai-

rduḥkhasyottaraṇāya duḥkhitajane kāruṇyatastanmayaḥ|

dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu

śliṣṭāmarthagatiṃ niruttaragataṃ pañcātmikāṃ darśayan||1||



ghaṭitamiva suvarṇaṃ vārijaṃ vā vibuddhaṃ

sukṛtamiva subhojyaṃ bhujyamānaṃ kṣudhārtaiḥ|

vidita iva sulekho ratnapeṭeva muktā

vivṛta iha sa dharmaḥ prītimagryāṃ dadhāti||2||



yathā bimbaṃ bhūṣāprakṛtiguṇavaddarpaṇagataṃ

viśiṣṭaṃ prāmodyaṃ janayati nṛṇāṃ darśanavaśāt|

tathā dharmaḥ sūktaprakṛtiguṇayukto'pi satataṃ

vibhaktārthastuṣṭiṃ janayati viśiṣṭāmiha satām||3||



āghrāyamāṇakaṭukaṃ svādurasaṃ yathauṣadhaṃ tadvat|

dharma[rmo] dvayavyavasthā[stho] vyañjanato'rtho na ca[rthataśca] jñeyaḥ||4||



rājeva durārādho dharmo'yaṃ vipulagāḍhagambhīraḥ|

ārādhitaśca tadvadvaraguṇadhanadāyako bhavati||5||



ratnaṃ jātyamanarthaṃ[rghaṃ]yathā 'parīkṣakajanaṃ na toṣayati|

dharmastathāyamabudhaṃ viparyayātteṣayati tadvat||6||



ādāvavyākaraṇātsamapravṛtteragocarātsiddheḥ|

bhāvābhāve 'bhāvātpratipakṣatvādrutānyatvāt||7||



pratyakṣacakṣuṣo buddhāḥ śāsanasya ca rakṣakāḥ|

adhmamanyanāvṛtajñānā upekṣāto na yujyate ||8||



vaikalyato virodhādanupāyatvāttthāpyanupadeśāt|

na śrāvakayānamidaṃ bhavati mahāyānadharmākhyam||9||



āśayasyopadeśasya prayogasya virodhataḥ|

upastambhasya kālasya yat hīnaṃ hīnameva tat||10||



svake 'vatārātsvasyaiva vinaye darśanādapi|

audāryādapi gāmbhīryādaviruddhaiva dharmatā||11||



niśrito 'niyato 'vyāpī sāṃvṛtaḥ khedavānapi|

bālāśrayo matastarkastasyāto viṣayo na tat||12||



audāryādapi gāmbhīryātparipāko 'vikalpanā|

deśanā'to dvayasyāsmin sa copāyo niruttare||13||



tadasthānatrāso bhavati jagatāṃ dāhakaraṇo

mahā'puṇyaskandhaprasavakaraṇāddīrdhasamayam|

agotro 'sanmitro 'kṛtamatirapūrvā'citaśubha-

srasatyasmin dharme patati mahato 'rthādgata iha||14||



tadanyānyā[nyasyā?]bhāvātparamagahanatvādanugamāt

vicitrasyākhyānād dhruvakathanayogādbahumukhāt|

yathākhyānaṃ nārthādbhagavati ca bhāvātigahanāt

na dharme 'smiṃsrāso bhavati viduṣāṃ yonivicayāt||15||



śrutaṃ niśrityādau prabhavati manaskāra iha yo

manaskārājñānaṃ prabhavati ca tatvārthaviṣayam|

tato dharmaprāptiḥ prabhavati ca tasminmatirato

yadā pratyātmaṃ sā kathamasati tasminvyavasitiḥ||16||



ahaṃ na boddhā na gabhīraboddhā buddhau gabhīraṃ kimatarkagamyam|

kasmād gabhīrārthavidāṃ na mokṣa ityetaduttrāsapadaṃ na yuktam||17||



hīnādhimuktaḥ sunihīnadhāto-

rhī naiḥ sahāyaiḥ parivāritasya|

audāryagāmbhīryasudeśite'smin

dharme'dhimuktiryadi nāsti siddham||18||



śrutānusāreṇa hi buddhimattaṃ

labdhvā'śrute yaḥ prakarotyavajñām|

śrute vicitre sati cāprameye

śiṣṭe kuto niścayameti mūḍhaḥ||19||



yathārute 'rthe parikalpyamāne

svapratyayo hānimupaiti buddheḥ|

svākhyātatāṃ ca kṣipati kṣatiṃ ca

prāpnoti dharme pratighāvatīva[pratighātameva]||20||



manaḥ pradoṣaḥ prakṛtipraduṣṭo-

['yathārute cāpi]hyayuktarūpaḥ|

prāgeva saṃdehagatasya dharme

tasmādupekṣaiva varaṃ hyadoṣā||21||



|| mahāyānasūtrālaṃkāre mahāyānasiddhyadhikāraḥ prathamaḥ||